सुबन्तावली ?देवतरस्

Roma

पुमान्एकद्विबहु
प्रथमादेवतराः देवतरसौ देवतरसः
सम्बोधनम्देवतरः देवतरसौ देवतरसः
द्वितीयादेवतरसम् देवतरसौ देवतरसः
तृतीयादेवतरसा देवतरोभ्याम् देवतरोभिः
चतुर्थीदेवतरसे देवतरोभ्याम् देवतरोभ्यः
पञ्चमीदेवतरसः देवतरोभ्याम् देवतरोभ्यः
षष्ठीदेवतरसः देवतरसोः देवतरसाम्
सप्तमीदेवतरसि देवतरसोः देवतरःसु

समास देवतरस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria