Declension table of devatādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativedevatādhikaraṇam devatādhikaraṇe devatādhikaraṇāni
Vocativedevatādhikaraṇa devatādhikaraṇe devatādhikaraṇāni
Accusativedevatādhikaraṇam devatādhikaraṇe devatādhikaraṇāni
Instrumentaldevatādhikaraṇena devatādhikaraṇābhyām devatādhikaraṇaiḥ
Dativedevatādhikaraṇāya devatādhikaraṇābhyām devatādhikaraṇebhyaḥ
Ablativedevatādhikaraṇāt devatādhikaraṇābhyām devatādhikaraṇebhyaḥ
Genitivedevatādhikaraṇasya devatādhikaraṇayoḥ devatādhikaraṇānām
Locativedevatādhikaraṇe devatādhikaraṇayoḥ devatādhikaraṇeṣu

Compound devatādhikaraṇa -

Adverb -devatādhikaraṇam -devatādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria