Declension table of devatā

Deva

FeminineSingularDualPlural
Nominativedevatā devate devatāḥ
Vocativedevate devate devatāḥ
Accusativedevatām devate devatāḥ
Instrumentaldevatayā devatābhyām devatābhiḥ
Dativedevatāyai devatābhyām devatābhyaḥ
Ablativedevatāyāḥ devatābhyām devatābhyaḥ
Genitivedevatāyāḥ devatayoḥ devatānām
Locativedevatāyām devatayoḥ devatāsu

Adverb -devatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria