Declension table of devasthāna

Deva

MasculineSingularDualPlural
Nominativedevasthānaḥ devasthānau devasthānāḥ
Vocativedevasthāna devasthānau devasthānāḥ
Accusativedevasthānam devasthānau devasthānān
Instrumentaldevasthānena devasthānābhyām devasthānaiḥ devasthānebhiḥ
Dativedevasthānāya devasthānābhyām devasthānebhyaḥ
Ablativedevasthānāt devasthānābhyām devasthānebhyaḥ
Genitivedevasthānasya devasthānayoḥ devasthānānām
Locativedevasthāne devasthānayoḥ devasthāneṣu

Compound devasthāna -

Adverb -devasthānam -devasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria