Declension table of ?devasiṃha

Deva

MasculineSingularDualPlural
Nominativedevasiṃhaḥ devasiṃhau devasiṃhāḥ
Vocativedevasiṃha devasiṃhau devasiṃhāḥ
Accusativedevasiṃham devasiṃhau devasiṃhān
Instrumentaldevasiṃhena devasiṃhābhyām devasiṃhaiḥ devasiṃhebhiḥ
Dativedevasiṃhāya devasiṃhābhyām devasiṃhebhyaḥ
Ablativedevasiṃhāt devasiṃhābhyām devasiṃhebhyaḥ
Genitivedevasiṃhasya devasiṃhayoḥ devasiṃhānām
Locativedevasiṃhe devasiṃhayoḥ devasiṃheṣu

Compound devasiṃha -

Adverb -devasiṃham -devasiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria