सुबन्तावली देवरत

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवरतम् देवरते देवरतानि
सम्बोधनम्देवरत देवरते देवरतानि
द्वितीयादेवरतम् देवरते देवरतानि
तृतीयादेवरतेन देवरताभ्याम् देवरतैः
चतुर्थीदेवरताय देवरताभ्याम् देवरतेभ्यः
पञ्चमीदेवरतात् देवरताभ्याम् देवरतेभ्यः
षष्ठीदेवरतस्य देवरतयोः देवरतानाम्
सप्तमीदेवरते देवरतयोः देवरतेषु

समास देवरत

अव्यय ॰देवरतम् ॰देवरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria