Declension table of devarata

Deva

NeuterSingularDualPlural
Nominativedevaratam devarate devaratāni
Vocativedevarata devarate devaratāni
Accusativedevaratam devarate devaratāni
Instrumentaldevaratena devaratābhyām devarataiḥ
Dativedevaratāya devaratābhyām devaratebhyaḥ
Ablativedevaratāt devaratābhyām devaratebhyaḥ
Genitivedevaratasya devaratayoḥ devaratānām
Locativedevarate devaratayoḥ devarateṣu

Compound devarata -

Adverb -devaratam -devaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria