Declension table of devarāta

Deva

MasculineSingularDualPlural
Nominativedevarātaḥ devarātau devarātāḥ
Vocativedevarāta devarātau devarātāḥ
Accusativedevarātam devarātau devarātān
Instrumentaldevarātena devarātābhyām devarātaiḥ devarātebhiḥ
Dativedevarātāya devarātābhyām devarātebhyaḥ
Ablativedevarātāt devarātābhyām devarātebhyaḥ
Genitivedevarātasya devarātayoḥ devarātānām
Locativedevarāte devarātayoḥ devarāteṣu

Compound devarāta -

Adverb -devarātam -devarātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria