Declension table of devarṣi

Deva

MasculineSingularDualPlural
Nominativedevarṣiḥ devarṣī devarṣayaḥ
Vocativedevarṣe devarṣī devarṣayaḥ
Accusativedevarṣim devarṣī devarṣīn
Instrumentaldevarṣiṇā devarṣibhyām devarṣibhiḥ
Dativedevarṣaye devarṣibhyām devarṣibhyaḥ
Ablativedevarṣeḥ devarṣibhyām devarṣibhyaḥ
Genitivedevarṣeḥ devarṣyoḥ devarṣīṇām
Locativedevarṣau devarṣyoḥ devarṣiṣu

Compound devarṣi -

Adverb -devarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria