Declension table of ?devapūrva

Deva

NeuterSingularDualPlural
Nominativedevapūrvam devapūrve devapūrvāṇi
Vocativedevapūrva devapūrve devapūrvāṇi
Accusativedevapūrvam devapūrve devapūrvāṇi
Instrumentaldevapūrveṇa devapūrvābhyām devapūrvaiḥ
Dativedevapūrvāya devapūrvābhyām devapūrvebhyaḥ
Ablativedevapūrvāt devapūrvābhyām devapūrvebhyaḥ
Genitivedevapūrvasya devapūrvayoḥ devapūrvāṇām
Locativedevapūrve devapūrvayoḥ devapūrveṣu

Compound devapūrva -

Adverb -devapūrvam -devapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria