Declension table of devaprayāga

Deva

MasculineSingularDualPlural
Nominativedevaprayāgaḥ devaprayāgau devaprayāgāḥ
Vocativedevaprayāga devaprayāgau devaprayāgāḥ
Accusativedevaprayāgam devaprayāgau devaprayāgān
Instrumentaldevaprayāgeṇa devaprayāgābhyām devaprayāgaiḥ devaprayāgebhiḥ
Dativedevaprayāgāya devaprayāgābhyām devaprayāgebhyaḥ
Ablativedevaprayāgāt devaprayāgābhyām devaprayāgebhyaḥ
Genitivedevaprayāgasya devaprayāgayoḥ devaprayāgāṇām
Locativedevaprayāge devaprayāgayoḥ devaprayāgeṣu

Compound devaprayāga -

Adverb -devaprayāgam -devaprayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria