Declension table of devapati

Deva

MasculineSingularDualPlural
Nominativedevapatiḥ devapatī devapatayaḥ
Vocativedevapate devapatī devapatayaḥ
Accusativedevapatim devapatī devapatīn
Instrumentaldevapatinā devapatibhyām devapatibhiḥ
Dativedevapataye devapatibhyām devapatibhyaḥ
Ablativedevapateḥ devapatibhyām devapatibhyaḥ
Genitivedevapateḥ devapatyoḥ devapatīnām
Locativedevapatau devapatyoḥ devapatiṣu

Compound devapati -

Adverb -devapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria