Declension table of ?devanāman

Deva

MasculineSingularDualPlural
Nominativedevanāmā devanāmānau devanāmānaḥ
Vocativedevanāman devanāmānau devanāmānaḥ
Accusativedevanāmānam devanāmānau devanāmnaḥ
Instrumentaldevanāmnā devanāmabhyām devanāmabhiḥ
Dativedevanāmne devanāmabhyām devanāmabhyaḥ
Ablativedevanāmnaḥ devanāmabhyām devanāmabhyaḥ
Genitivedevanāmnaḥ devanāmnoḥ devanāmnām
Locativedevanāmni devanāmani devanāmnoḥ devanāmasu

Compound devanāma -

Adverb -devanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria