Declension table of devana

Deva

MasculineSingularDualPlural
Nominativedevanaḥ devanau devanāḥ
Vocativedevana devanau devanāḥ
Accusativedevanam devanau devanān
Instrumentaldevanena devanābhyām devanaiḥ devanebhiḥ
Dativedevanāya devanābhyām devanebhyaḥ
Ablativedevanāt devanābhyām devanebhyaḥ
Genitivedevanasya devanayoḥ devanānām
Locativedevane devanayoḥ devaneṣu

Compound devana -

Adverb -devanam -devanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria