सुबन्तावली ?देवमञ्जर

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवमञ्जरम् देवमञ्जरे देवमञ्जराणि
सम्बोधनम्देवमञ्जर देवमञ्जरे देवमञ्जराणि
द्वितीयादेवमञ्जरम् देवमञ्जरे देवमञ्जराणि
तृतीयादेवमञ्जरेण देवमञ्जराभ्याम् देवमञ्जरैः
चतुर्थीदेवमञ्जराय देवमञ्जराभ्याम् देवमञ्जरेभ्यः
पञ्चमीदेवमञ्जरात् देवमञ्जराभ्याम् देवमञ्जरेभ्यः
षष्ठीदेवमञ्जरस्य देवमञ्जरयोः देवमञ्जराणाम्
सप्तमीदेवमञ्जरे देवमञ्जरयोः देवमञ्जरेषु

समास देवमञ्जर

अव्यय ॰देवमञ्जरम् ॰देवमञ्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria