सुबन्तावली ?देवमलिम्लुच्

Roma

पुमान्एकद्विबहु
प्रथमादेवमलिम्लुक् देवमलिम्लुचौ देवमलिम्लुचः
सम्बोधनम्देवमलिम्लुक् देवमलिम्लुचौ देवमलिम्लुचः
द्वितीयादेवमलिम्लुचम् देवमलिम्लुचौ देवमलिम्लुचः
तृतीयादेवमलिम्लुचा देवमलिम्लुग्भ्याम् देवमलिम्लुग्भिः
चतुर्थीदेवमलिम्लुचे देवमलिम्लुग्भ्याम् देवमलिम्लुग्भ्यः
पञ्चमीदेवमलिम्लुचः देवमलिम्लुग्भ्याम् देवमलिम्लुग्भ्यः
षष्ठीदेवमलिम्लुचः देवमलिम्लुचोः देवमलिम्लुचाम्
सप्तमीदेवमलिम्लुचि देवमलिम्लुचोः देवमलिम्लुक्षु

समास देवमलिम्लुक्

अव्यय ॰देवमलिम्लुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria