Declension table of devakīputra

Deva

MasculineSingularDualPlural
Nominativedevakīputraḥ devakīputrau devakīputrāḥ
Vocativedevakīputra devakīputrau devakīputrāḥ
Accusativedevakīputram devakīputrau devakīputrān
Instrumentaldevakīputreṇa devakīputrābhyām devakīputraiḥ devakīputrebhiḥ
Dativedevakīputrāya devakīputrābhyām devakīputrebhyaḥ
Ablativedevakīputrāt devakīputrābhyām devakīputrebhyaḥ
Genitivedevakīputrasya devakīputrayoḥ devakīputrāṇām
Locativedevakīputre devakīputrayoḥ devakīputreṣu

Compound devakīputra -

Adverb -devakīputram -devakīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria