Declension table of devakī

Deva

FeminineSingularDualPlural
Nominativedevakī devakyau devakyaḥ
Vocativedevaki devakyau devakyaḥ
Accusativedevakīm devakyau devakīḥ
Instrumentaldevakyā devakībhyām devakībhiḥ
Dativedevakyai devakībhyām devakībhyaḥ
Ablativedevakyāḥ devakībhyām devakībhyaḥ
Genitivedevakyāḥ devakyoḥ devakīnām
Locativedevakyām devakyoḥ devakīṣu

Compound devaki - devakī -

Adverb -devaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria