सुबन्तावली ?देवजनविद्या

Roma

स्त्रीएकद्विबहु
प्रथमादेवजनविद्या देवजनविद्ये देवजनविद्याः
सम्बोधनम्देवजनविद्ये देवजनविद्ये देवजनविद्याः
द्वितीयादेवजनविद्याम् देवजनविद्ये देवजनविद्याः
तृतीयादेवजनविद्यया देवजनविद्याभ्याम् देवजनविद्याभिः
चतुर्थीदेवजनविद्यायै देवजनविद्याभ्याम् देवजनविद्याभ्यः
पञ्चमीदेवजनविद्यायाः देवजनविद्याभ्याम् देवजनविद्याभ्यः
षष्ठीदेवजनविद्यायाः देवजनविद्ययोः देवजनविद्यानाम्
सप्तमीदेवजनविद्यायाम् देवजनविद्ययोः देवजनविद्यासु

अव्यय ॰देवजनविद्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria