सुबन्तावली ?देवगर्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमादेवगर्जनम् देवगर्जने देवगर्जनानि
सम्बोधनम्देवगर्जन देवगर्जने देवगर्जनानि
द्वितीयादेवगर्जनम् देवगर्जने देवगर्जनानि
तृतीयादेवगर्जनेन देवगर्जनाभ्याम् देवगर्जनैः
चतुर्थीदेवगर्जनाय देवगर्जनाभ्याम् देवगर्जनेभ्यः
पञ्चमीदेवगर्जनात् देवगर्जनाभ्याम् देवगर्जनेभ्यः
षष्ठीदेवगर्जनस्य देवगर्जनयोः देवगर्जनानाम्
सप्तमीदेवगर्जने देवगर्जनयोः देवगर्जनेषु

समास देवगर्जन

अव्यय ॰देवगर्जनम् ॰देवगर्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria