सुबन्तावली ?देवगणेश्वर

Roma

पुमान्एकद्विबहु
प्रथमादेवगणेश्वरः देवगणेश्वरौ देवगणेश्वराः
सम्बोधनम्देवगणेश्वर देवगणेश्वरौ देवगणेश्वराः
द्वितीयादेवगणेश्वरम् देवगणेश्वरौ देवगणेश्वरान्
तृतीयादेवगणेश्वरेण देवगणेश्वराभ्याम् देवगणेश्वरैः देवगणेश्वरेभिः
चतुर्थीदेवगणेश्वराय देवगणेश्वराभ्याम् देवगणेश्वरेभ्यः
पञ्चमीदेवगणेश्वरात् देवगणेश्वराभ्याम् देवगणेश्वरेभ्यः
षष्ठीदेवगणेश्वरस्य देवगणेश्वरयोः देवगणेश्वराणाम्
सप्तमीदेवगणेश्वरे देवगणेश्वरयोः देवगणेश्वरेषु

समास देवगणेश्वर

अव्यय ॰देवगणेश्वरम् ॰देवगणेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria