Declension table of devagṛha

Deva

NeuterSingularDualPlural
Nominativedevagṛham devagṛhe devagṛhāṇi
Vocativedevagṛha devagṛhe devagṛhāṇi
Accusativedevagṛham devagṛhe devagṛhāṇi
Instrumentaldevagṛheṇa devagṛhābhyām devagṛhaiḥ
Dativedevagṛhāya devagṛhābhyām devagṛhebhyaḥ
Ablativedevagṛhāt devagṛhābhyām devagṛhebhyaḥ
Genitivedevagṛhasya devagṛhayoḥ devagṛhāṇām
Locativedevagṛhe devagṛhayoḥ devagṛheṣu

Compound devagṛha -

Adverb -devagṛham -devagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria