Declension table of devagṛhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | devagṛham | devagṛhe | devagṛhāṇi |
Vocative | devagṛha | devagṛhe | devagṛhāṇi |
Accusative | devagṛham | devagṛhe | devagṛhāṇi |
Instrumental | devagṛheṇa | devagṛhābhyām | devagṛhaiḥ |
Dative | devagṛhāya | devagṛhābhyām | devagṛhebhyaḥ |
Ablative | devagṛhāt | devagṛhābhyām | devagṛhebhyaḥ |
Genitive | devagṛhasya | devagṛhayoḥ | devagṛhāṇām |
Locative | devagṛhe | devagṛhayoḥ | devagṛheṣu |