Declension table of ?devadrācīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | devadrācī | devadrācyau | devadrācyaḥ |
Vocative | devadrāci | devadrācyau | devadrācyaḥ |
Accusative | devadrācīm | devadrācyau | devadrācīḥ |
Instrumental | devadrācyā | devadrācībhyām | devadrācībhiḥ |
Dative | devadrācyai | devadrācībhyām | devadrācībhyaḥ |
Ablative | devadrācyāḥ | devadrācībhyām | devadrācībhyaḥ |
Genitive | devadrācyāḥ | devadrācyoḥ | devadrācīnām |
Locative | devadrācyām | devadrācyoḥ | devadrācīṣu |