Declension table of devadrāc

Deva

NeuterSingularDualPlural
Nominativedevadrāk devadrācī devadrāñci
Vocativedevadrāk devadrācī devadrāñci
Accusativedevadrāñcam devadrācī devadrāñci
Instrumentaldevadrācā devadrāgbhyām devadrāgbhiḥ
Dativedevadrāce devadrāgbhyām devadrāgbhyaḥ
Ablativedevadrācaḥ devadrāgbhyām devadrāgbhyaḥ
Genitivedevadrācaḥ devadrācoḥ devadrācām
Locativedevadrāci devadrācoḥ devadrākṣu

Compound devadrāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria