Declension table of devadrāc

Deva

MasculineSingularDualPlural
Nominativedevadrāk devadrācau devadrācaḥ
Vocativedevadrāk devadrācau devadrācaḥ
Accusativedevadrācam devadrācau devadrācaḥ
Instrumentaldevadrācā devadrāgbhyām devadrāgbhiḥ
Dativedevadrāce devadrāgbhyām devadrāgbhyaḥ
Ablativedevadrācaḥ devadrāgbhyām devadrāgbhyaḥ
Genitivedevadrācaḥ devadrācoḥ devadrācām
Locativedevadrāci devadrācoḥ devadrākṣu

Compound devadrāk -

Adverb -devadrāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria