Declension table of devadatta

Deva

MasculineSingularDualPlural
Nominativedevadattaḥ devadattau devadattāḥ
Vocativedevadatta devadattau devadattāḥ
Accusativedevadattam devadattau devadattān
Instrumentaldevadattena devadattābhyām devadattaiḥ devadattebhiḥ
Dativedevadattāya devadattābhyām devadattebhyaḥ
Ablativedevadattāt devadattābhyām devadattebhyaḥ
Genitivedevadattasya devadattayoḥ devadattānām
Locativedevadatte devadattayoḥ devadatteṣu

Compound devadatta -

Adverb -devadattam -devadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria