Declension table of devadāsī

Deva

FeminineSingularDualPlural
Nominativedevadāsī devadāsyau devadāsyaḥ
Vocativedevadāsi devadāsyau devadāsyaḥ
Accusativedevadāsīm devadāsyau devadāsīḥ
Instrumentaldevadāsyā devadāsībhyām devadāsībhiḥ
Dativedevadāsyai devadāsībhyām devadāsībhyaḥ
Ablativedevadāsyāḥ devadāsībhyām devadāsībhyaḥ
Genitivedevadāsyāḥ devadāsyoḥ devadāsīnām
Locativedevadāsyām devadāsyoḥ devadāsīṣu

Compound devadāsi - devadāsī -

Adverb -devadāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria