Declension table of devadāruvāna

Deva

NeuterSingularDualPlural
Nominativedevadāruvānam devadāruvāne devadāruvānāni
Vocativedevadāruvāna devadāruvāne devadāruvānāni
Accusativedevadāruvānam devadāruvāne devadāruvānāni
Instrumentaldevadāruvānena devadāruvānābhyām devadāruvānaiḥ
Dativedevadāruvānāya devadāruvānābhyām devadāruvānebhyaḥ
Ablativedevadāruvānāt devadāruvānābhyām devadāruvānebhyaḥ
Genitivedevadāruvānasya devadāruvānayoḥ devadāruvānānām
Locativedevadāruvāne devadāruvānayoḥ devadāruvāneṣu

Compound devadāruvāna -

Adverb -devadāruvānam -devadāruvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria