सुबन्तावली ?देवच्छन्दप्रासाद

Roma

पुमान्एकद्विबहु
प्रथमादेवच्छन्दप्रासादः देवच्छन्दप्रासादौ देवच्छन्दप्रासादाः
सम्बोधनम्देवच्छन्दप्रासाद देवच्छन्दप्रासादौ देवच्छन्दप्रासादाः
द्वितीयादेवच्छन्दप्रासादम् देवच्छन्दप्रासादौ देवच्छन्दप्रासादान्
तृतीयादेवच्छन्दप्रासादेन देवच्छन्दप्रासादाभ्याम् देवच्छन्दप्रासादैः देवच्छन्दप्रासादेभिः
चतुर्थीदेवच्छन्दप्रासादाय देवच्छन्दप्रासादाभ्याम् देवच्छन्दप्रासादेभ्यः
पञ्चमीदेवच्छन्दप्रासादात् देवच्छन्दप्रासादाभ्याम् देवच्छन्दप्रासादेभ्यः
षष्ठीदेवच्छन्दप्रासादस्य देवच्छन्दप्रासादयोः देवच्छन्दप्रासादानाम्
सप्तमीदेवच्छन्दप्रासादे देवच्छन्दप्रासादयोः देवच्छन्दप्रासादेषु

समास देवच्छन्दप्रासाद

अव्यय ॰देवच्छन्दप्रासादम् ॰देवच्छन्दप्रासादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria