Declension table of devacandra

Deva

MasculineSingularDualPlural
Nominativedevacandraḥ devacandrau devacandrāḥ
Vocativedevacandra devacandrau devacandrāḥ
Accusativedevacandram devacandrau devacandrān
Instrumentaldevacandreṇa devacandrābhyām devacandraiḥ devacandrebhiḥ
Dativedevacandrāya devacandrābhyām devacandrebhyaḥ
Ablativedevacandrāt devacandrābhyām devacandrebhyaḥ
Genitivedevacandrasya devacandrayoḥ devacandrāṇām
Locativedevacandre devacandrayoḥ devacandreṣu

Compound devacandra -

Adverb -devacandram -devacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria