Declension table of ?devabhakta

Deva

NeuterSingularDualPlural
Nominativedevabhaktam devabhakte devabhaktāni
Vocativedevabhakta devabhakte devabhaktāni
Accusativedevabhaktam devabhakte devabhaktāni
Instrumentaldevabhaktena devabhaktābhyām devabhaktaiḥ
Dativedevabhaktāya devabhaktābhyām devabhaktebhyaḥ
Ablativedevabhaktāt devabhaktābhyām devabhaktebhyaḥ
Genitivedevabhaktasya devabhaktayoḥ devabhaktānām
Locativedevabhakte devabhaktayoḥ devabhakteṣu

Compound devabhakta -

Adverb -devabhaktam -devabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria