सुबन्तावली ?देवभट्ट

Roma

पुमान्एकद्विबहु
प्रथमादेवभट्टः देवभट्टौ देवभट्टाः
सम्बोधनम्देवभट्ट देवभट्टौ देवभट्टाः
द्वितीयादेवभट्टम् देवभट्टौ देवभट्टान्
तृतीयादेवभट्टेन देवभट्टाभ्याम् देवभट्टैः देवभट्टेभिः
चतुर्थीदेवभट्टाय देवभट्टाभ्याम् देवभट्टेभ्यः
पञ्चमीदेवभट्टात् देवभट्टाभ्याम् देवभट्टेभ्यः
षष्ठीदेवभट्टस्य देवभट्टयोः देवभट्टानाम्
सप्तमीदेवभट्टे देवभट्टयोः देवभट्टेषु

समास देवभट्ट

अव्यय ॰देवभट्टम् ॰देवभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria