Declension table of devāvasura

Deva

MasculineSingularDualPlural
Nominativedevāvasuraḥ devāvasurau devāvasurāḥ
Vocativedevāvasura devāvasurau devāvasurāḥ
Accusativedevāvasuram devāvasurau devāvasurān
Instrumentaldevāvasureṇa devāvasurābhyām devāvasuraiḥ devāvasurebhiḥ
Dativedevāvasurāya devāvasurābhyām devāvasurebhyaḥ
Ablativedevāvasurāt devāvasurābhyām devāvasurebhyaḥ
Genitivedevāvasurasya devāvasurayoḥ devāvasurāṇām
Locativedevāvasure devāvasurayoḥ devāvasureṣu

Compound devāvasura -

Adverb -devāvasuram -devāvasurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria