सुबन्तावली ?देवासुरवरप्रद

Roma

पुमान्एकद्विबहु
प्रथमादेवासुरवरप्रदः देवासुरवरप्रदौ देवासुरवरप्रदाः
सम्बोधनम्देवासुरवरप्रद देवासुरवरप्रदौ देवासुरवरप्रदाः
द्वितीयादेवासुरवरप्रदम् देवासुरवरप्रदौ देवासुरवरप्रदान्
तृतीयादेवासुरवरप्रदेन देवासुरवरप्रदाभ्याम् देवासुरवरप्रदैः देवासुरवरप्रदेभिः
चतुर्थीदेवासुरवरप्रदाय देवासुरवरप्रदाभ्याम् देवासुरवरप्रदेभ्यः
पञ्चमीदेवासुरवरप्रदात् देवासुरवरप्रदाभ्याम् देवासुरवरप्रदेभ्यः
षष्ठीदेवासुरवरप्रदस्य देवासुरवरप्रदयोः देवासुरवरप्रदानाम्
सप्तमीदेवासुरवरप्रदे देवासुरवरप्रदयोः देवासुरवरप्रदेषु

समास देवासुरवरप्रद

अव्यय ॰देवासुरवरप्रदम् ॰देवासुरवरप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria