Declension table of ?devānanda

Deva

MasculineSingularDualPlural
Nominativedevānandaḥ devānandau devānandāḥ
Vocativedevānanda devānandau devānandāḥ
Accusativedevānandam devānandau devānandān
Instrumentaldevānandena devānandābhyām devānandaiḥ devānandebhiḥ
Dativedevānandāya devānandābhyām devānandebhyaḥ
Ablativedevānandāt devānandābhyām devānandebhyaḥ
Genitivedevānandasya devānandayoḥ devānandānām
Locativedevānande devānandayoḥ devānandeṣu

Compound devānanda -

Adverb -devānandam -devānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria