Declension table of devānāmpriya

Deva

MasculineSingularDualPlural
Nominativedevānāmpriyaḥ devānāmpriyau devānāmpriyāḥ
Vocativedevānāmpriya devānāmpriyau devānāmpriyāḥ
Accusativedevānāmpriyam devānāmpriyau devānāmpriyān
Instrumentaldevānāmpriyeṇa devānāmpriyābhyām devānāmpriyaiḥ devānāmpriyebhiḥ
Dativedevānāmpriyāya devānāmpriyābhyām devānāmpriyebhyaḥ
Ablativedevānāmpriyāt devānāmpriyābhyām devānāmpriyebhyaḥ
Genitivedevānāmpriyasya devānāmpriyayoḥ devānāmpriyāṇām
Locativedevānāmpriye devānāmpriyayoḥ devānāmpriyeṣu

Compound devānāmpriya -

Adverb -devānāmpriyam -devānāmpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria