सुबन्तावली ?देवालयोत्सवादिक्रम

Roma

पुमान्एकद्विबहु
प्रथमादेवालयोत्सवादिक्रमः देवालयोत्सवादिक्रमौ देवालयोत्सवादिक्रमाः
सम्बोधनम्देवालयोत्सवादिक्रम देवालयोत्सवादिक्रमौ देवालयोत्सवादिक्रमाः
द्वितीयादेवालयोत्सवादिक्रमम् देवालयोत्सवादिक्रमौ देवालयोत्सवादिक्रमान्
तृतीयादेवालयोत्सवादिक्रमेण देवालयोत्सवादिक्रमाभ्याम् देवालयोत्सवादिक्रमैः देवालयोत्सवादिक्रमेभिः
चतुर्थीदेवालयोत्सवादिक्रमाय देवालयोत्सवादिक्रमाभ्याम् देवालयोत्सवादिक्रमेभ्यः
पञ्चमीदेवालयोत्सवादिक्रमात् देवालयोत्सवादिक्रमाभ्याम् देवालयोत्सवादिक्रमेभ्यः
षष्ठीदेवालयोत्सवादिक्रमस्य देवालयोत्सवादिक्रमयोः देवालयोत्सवादिक्रमाणाम्
सप्तमीदेवालयोत्सवादिक्रमे देवालयोत्सवादिक्रमयोः देवालयोत्सवादिक्रमेषु

समास देवालयोत्सवादिक्रम

अव्यय ॰देवालयोत्सवादिक्रमम् ॰देवालयोत्सवादिक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria