Declension table of devālaya

Deva

NeuterSingularDualPlural
Nominativedevālayam devālaye devālayāni
Vocativedevālaya devālaye devālayāni
Accusativedevālayam devālaye devālayāni
Instrumentaldevālayena devālayābhyām devālayaiḥ
Dativedevālayāya devālayābhyām devālayebhyaḥ
Ablativedevālayāt devālayābhyām devālayebhyaḥ
Genitivedevālayasya devālayayoḥ devālayānām
Locativedevālaye devālayayoḥ devālayeṣu

Compound devālaya -

Adverb -devālayam -devālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria