Declension table of deva

Deva

MasculineSingularDualPlural
Nominativedevaḥ devau devāḥ
Vocativedeva devau devāḥ
Accusativedevam devau devān
Instrumentaldevena devābhyām devaiḥ devebhiḥ
Dativedevāya devābhyām devebhyaḥ
Ablativedevāt devābhyām devebhyaḥ
Genitivedevasya devayoḥ devānām
Locativedeve devayoḥ deveṣu

Compound deva -

Adverb -devam -devāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria