Declension table of devṛ

Deva

MasculineSingularDualPlural
Nominativedevā devārau devāraḥ
Vocativedevaḥ devārau devāraḥ
Accusativedevāram devārau devṝn
Instrumentaldevrā devṛbhyām devṛbhiḥ
Dativedevre devṛbhyām devṛbhyaḥ
Ablativedevuḥ devṛbhyām devṛbhyaḥ
Genitivedevuḥ devroḥ devṝṇām
Locativedevari devroḥ devṛṣu

Compound devṛ -

Adverb -devṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria