Declension table of ?detavya

Deva

MasculineSingularDualPlural
Nominativedetavyaḥ detavyau detavyāḥ
Vocativedetavya detavyau detavyāḥ
Accusativedetavyam detavyau detavyān
Instrumentaldetavyena detavyābhyām detavyaiḥ detavyebhiḥ
Dativedetavyāya detavyābhyām detavyebhyaḥ
Ablativedetavyāt detavyābhyām detavyebhyaḥ
Genitivedetavyasya detavyayoḥ detavyānām
Locativedetavye detavyayoḥ detavyeṣu

Compound detavya -

Adverb -detavyam -detavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria