Declension table of ?desivas

Deva

NeuterSingularDualPlural
Nominativedesivat desuṣī desivāṃsi
Vocativedesivat desuṣī desivāṃsi
Accusativedesivat desuṣī desivāṃsi
Instrumentaldesuṣā desivadbhyām desivadbhiḥ
Dativedesuṣe desivadbhyām desivadbhyaḥ
Ablativedesuṣaḥ desivadbhyām desivadbhyaḥ
Genitivedesuṣaḥ desuṣoḥ desuṣām
Locativedesuṣi desuṣoḥ desivatsu

Compound desivat -

Adverb -desivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria