Declension table of ?depitavya

Deva

NeuterSingularDualPlural
Nominativedepitavyam depitavye depitavyāni
Vocativedepitavya depitavye depitavyāni
Accusativedepitavyam depitavye depitavyāni
Instrumentaldepitavyena depitavyābhyām depitavyaiḥ
Dativedepitavyāya depitavyābhyām depitavyebhyaḥ
Ablativedepitavyāt depitavyābhyām depitavyebhyaḥ
Genitivedepitavyasya depitavyayoḥ depitavyānām
Locativedepitavye depitavyayoḥ depitavyeṣu

Compound depitavya -

Adverb -depitavyam -depitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria