Declension table of ?depitavya

Deva

MasculineSingularDualPlural
Nominativedepitavyaḥ depitavyau depitavyāḥ
Vocativedepitavya depitavyau depitavyāḥ
Accusativedepitavyam depitavyau depitavyān
Instrumentaldepitavyena depitavyābhyām depitavyaiḥ depitavyebhiḥ
Dativedepitavyāya depitavyābhyām depitavyebhyaḥ
Ablativedepitavyāt depitavyābhyām depitavyebhyaḥ
Genitivedepitavyasya depitavyayoḥ depitavyānām
Locativedepitavye depitavyayoḥ depitavyeṣu

Compound depitavya -

Adverb -depitavyam -depitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria