Declension table of ?depiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedepiṣyamāṇā depiṣyamāṇe depiṣyamāṇāḥ
Vocativedepiṣyamāṇe depiṣyamāṇe depiṣyamāṇāḥ
Accusativedepiṣyamāṇām depiṣyamāṇe depiṣyamāṇāḥ
Instrumentaldepiṣyamāṇayā depiṣyamāṇābhyām depiṣyamāṇābhiḥ
Dativedepiṣyamāṇāyai depiṣyamāṇābhyām depiṣyamāṇābhyaḥ
Ablativedepiṣyamāṇāyāḥ depiṣyamāṇābhyām depiṣyamāṇābhyaḥ
Genitivedepiṣyamāṇāyāḥ depiṣyamāṇayoḥ depiṣyamāṇānām
Locativedepiṣyamāṇāyām depiṣyamāṇayoḥ depiṣyamāṇāsu

Adverb -depiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria