Declension table of ?depiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedepiṣyamāṇam depiṣyamāṇe depiṣyamāṇāni
Vocativedepiṣyamāṇa depiṣyamāṇe depiṣyamāṇāni
Accusativedepiṣyamāṇam depiṣyamāṇe depiṣyamāṇāni
Instrumentaldepiṣyamāṇena depiṣyamāṇābhyām depiṣyamāṇaiḥ
Dativedepiṣyamāṇāya depiṣyamāṇābhyām depiṣyamāṇebhyaḥ
Ablativedepiṣyamāṇāt depiṣyamāṇābhyām depiṣyamāṇebhyaḥ
Genitivedepiṣyamāṇasya depiṣyamāṇayoḥ depiṣyamāṇānām
Locativedepiṣyamāṇe depiṣyamāṇayoḥ depiṣyamāṇeṣu

Compound depiṣyamāṇa -

Adverb -depiṣyamāṇam -depiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria