Declension table of ?depiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedepiṣyamāṇaḥ depiṣyamāṇau depiṣyamāṇāḥ
Vocativedepiṣyamāṇa depiṣyamāṇau depiṣyamāṇāḥ
Accusativedepiṣyamāṇam depiṣyamāṇau depiṣyamāṇān
Instrumentaldepiṣyamāṇena depiṣyamāṇābhyām depiṣyamāṇaiḥ depiṣyamāṇebhiḥ
Dativedepiṣyamāṇāya depiṣyamāṇābhyām depiṣyamāṇebhyaḥ
Ablativedepiṣyamāṇāt depiṣyamāṇābhyām depiṣyamāṇebhyaḥ
Genitivedepiṣyamāṇasya depiṣyamāṇayoḥ depiṣyamāṇānām
Locativedepiṣyamāṇe depiṣyamāṇayoḥ depiṣyamāṇeṣu

Compound depiṣyamāṇa -

Adverb -depiṣyamāṇam -depiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria