Declension table of ?deluṣī

Deva

FeminineSingularDualPlural
Nominativedeluṣī deluṣyau deluṣyaḥ
Vocativedeluṣi deluṣyau deluṣyaḥ
Accusativedeluṣīm deluṣyau deluṣīḥ
Instrumentaldeluṣyā deluṣībhyām deluṣībhiḥ
Dativedeluṣyai deluṣībhyām deluṣībhyaḥ
Ablativedeluṣyāḥ deluṣībhyām deluṣībhyaḥ
Genitivedeluṣyāḥ deluṣyoḥ deluṣīṇām
Locativedeluṣyām deluṣyoḥ deluṣīṣu

Compound deluṣi - deluṣī -

Adverb -deluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria