Declension table of ?delivas

Deva

MasculineSingularDualPlural
Nominativedelivān delivāṃsau delivāṃsaḥ
Vocativedelivan delivāṃsau delivāṃsaḥ
Accusativedelivāṃsam delivāṃsau deluṣaḥ
Instrumentaldeluṣā delivadbhyām delivadbhiḥ
Dativedeluṣe delivadbhyām delivadbhyaḥ
Ablativedeluṣaḥ delivadbhyām delivadbhyaḥ
Genitivedeluṣaḥ deluṣoḥ deluṣām
Locativedeluṣi deluṣoḥ delivatsu

Compound delivat -

Adverb -delivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria