Declension table of ?dekṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedekṣyamāṇā dekṣyamāṇe dekṣyamāṇāḥ
Vocativedekṣyamāṇe dekṣyamāṇe dekṣyamāṇāḥ
Accusativedekṣyamāṇām dekṣyamāṇe dekṣyamāṇāḥ
Instrumentaldekṣyamāṇayā dekṣyamāṇābhyām dekṣyamāṇābhiḥ
Dativedekṣyamāṇāyai dekṣyamāṇābhyām dekṣyamāṇābhyaḥ
Ablativedekṣyamāṇāyāḥ dekṣyamāṇābhyām dekṣyamāṇābhyaḥ
Genitivedekṣyamāṇāyāḥ dekṣyamāṇayoḥ dekṣyamāṇānām
Locativedekṣyamāṇāyām dekṣyamāṇayoḥ dekṣyamāṇāsu

Adverb -dekṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria